मंगल चंडिका स्तोत्र lyrics श्री मंगलचंडिकास्तोत्रम् ॐ ह्रीं श्रीं क्लीं सर्वपूज्ये देवी मङ्गलचण्डिके Iऐं क्रूं फट् स्वाहेत्येवं चाप्येकविन्शाक्षरो मनुः II पूज्यः कल्पतरुश्चैव भक्तानां सर्वकामदः Iदशलक्षजपेनैव मन्त्रसिद्धिर्भवेन्नृणाम्...
II श्री शनीकवच स्तोत्रम् II अथ श्री शनिकवचम्अस्य श्री शनैश्चरकवचस्तोत्रमंत्रस्य कश्यप ऋषिः II अनुष्टुप् छन्दः II शनैश्चरो देवता II शीं शक्तिः IIशूं कीलकम् II शनैश्चरप्रीत्यर्थं जपे...
श्री गुरु चरित्र परयाण का यह 14 अध्याय (gurucharitra adhyay 14) है श्री गुरु चरित्र में कुल 53 अध्याय हैं आप इन्हें एक एक कर पाठ...
मुदा करात्त मोदकं सदा विमुक्ति साधकम् । कलाधरावतंसकं विलासिलोक रक्षकम् । अनायकैक नायकं विनाशितेभ दैत्यकम् । नताशुभाशु नाशकं नमामि तं विनायकम् ॥ 1 ॥ नतेतराति भीकरं...
शनि कवच ( Shani kavach ) का पाठ नियमित करने से जीवन की सभी बाधाएं दूर हो जाती है। शनि ग्रह की कास्ट से बचने के...
श्रीगुरूचरित्र मराठी भाषा का एक बहुत ही प्रमुख पाठ है। श्री गुरुदेव दत्त के कई भक्त कई तरह की परेशानियों और सांसारिक समस्याओं से छुटकारा पाने...
श्री गुरु चरित्र परयाण का यह बावनवाँ अध्याय है श्री गुरु चरित्र में कुल 53 अध्याय हैं आप इन्हें एक एक कर पाठ करे सभी आधाय...
श्रीगणेशाय नमः । श्रीमद्दत्तात्रैयगुरुवे नमः । अथ ध्यानम् दिगंबरं भस्मसुगंधलेपनं चक्रं त्रिशूलं डमरुं गदांच ।पद्मासन्स्थं रविसोमनेत्रं दत्तात्रयं ध्यानमभिष्ट सिद्धिदम् ॥ १ ॥ काषायवस्त्रं करदंडधारिणं कमंडलुं पद्मकरेण...
न मन्त्रं नो यन्त्रं तदपि च न जाने स्तुतिमहो न चाह्वानं ध्यानं तदपि च न जाने स्तुतिकथा: । न जाने मुद्रास्ते तदपि च न जाने विलपनं...
प्रथम पुष्पांजली मंत्र ॐ जयन्ती, मङ्गला, काली, भद्रकाली, कपालिनी । दुर्गा, शिवा, क्षमा, धात्री, स्वाहा, स्वधा नमोऽस्तु ते॥ एष सचन्दन गन्ध पुष्प बिल्व पत्राञ्जली ॐ ह्रीं...