श्री गोपाल सहस्त्रनाम स्तोत्रम् अथ ध्यानम कस्तूरीतिलकं ललाटपटले वक्ष:स्थले कौस्तुभंनासाग्रे वरमौत्तिकं करतले वेणुं करे कंकणम ।सर्वाड़्गे हरिचन्दनं सुललितं कण्ठे च मुक्तावलि –र्गोपस्रीपरिवेष्टितो विजयते गोपालचूडामणि: ।।1।। फुल्लेन्दीवरकान्तिमिन्दुवदनं...
मुनीन्द्रवृन्दवन्दिते त्रिलोकशोकहारिणी, प्रसन्नवक्त्रपंकजे निकंजभूविलासिनी । व्रजेन्द्रभानुनन्दिनी व्रजेन्द्र सूनुसंगते, कदा करिष्यसीह माँ कृपाकटाक्ष भाजनम् ॥१॥ अशोकवृक्ष वल्लरी वितानमण्डपस्थिते, प्रवालज्वालपल्लव प्रभारूणाङि्घ् कोमले । वराभयस्फुरत्करे प्रभूतसम्पदालये, कदा करिष्यसीह माँ...