मंगल चंडिका स्तोत्र lyrics श्री मंगलचंडिकास्तोत्रम् ॐ ह्रीं श्रीं क्लीं सर्वपूज्ये देवी मङ्गलचण्डिके Iऐं क्रूं फट् स्वाहेत्येवं चाप्येकविन्शाक्षरो मनुः II पूज्यः कल्पतरुश्चैव भक्तानां सर्वकामदः Iदशलक्षजपेनैव मन्त्रसिद्धिर्भवेन्नृणाम्...
श्रीगुरूचरित्र मराठी भाषा का एक बहुत ही प्रमुख पाठ है। श्री गुरुदेव दत्त के कई भक्त कई तरह की परेशानियों और सांसारिक समस्याओं से छुटकारा पाने...
श्री गोपाल सहस्त्रनाम स्तोत्रम् अथ ध्यानम कस्तूरीतिलकं ललाटपटले वक्ष:स्थले कौस्तुभंनासाग्रे वरमौत्तिकं करतले वेणुं करे कंकणम ।सर्वाड़्गे हरिचन्दनं सुललितं कण्ठे च मुक्तावलि –र्गोपस्रीपरिवेष्टितो विजयते गोपालचूडामणि: ।।1।। फुल्लेन्दीवरकान्तिमिन्दुवदनं...
श्री गुरु चरित्र परयाण का यह अठारह अध्याय है श्री गुरु चरित्र में कुल 53 अध्याय हैं आप इन्हें एक एक कर पाठ करे सभी आधाय...
श्री शिवस्तुति कैलासराणा शिवचंद्रमौळी । फणींद्र माथां मुकुटी झळाळी ।कारुण्यसिंधू भवदुःखहारी । तुजवीण शंभो मज कोण तारी ॥ १ ॥ रवींदु दावानल पूर्ण भाळी । स्वतेज...
II नवग्रह स्तोत्र II अथ नवग्रह स्तोत्र IIश्री गणेशाय नमः II जपाकुसुम संकाशं काश्यपेयं महदद्युतिम् Iतमोरिंसर्वपापघ्नं प्रणतोSस्मि दिवाकरम् II १ II दधिशंखतुषाराभं क्षीरोदार्णव संभवम् Iनमामि शशिनं...
सोरठा प्रनवउँ पवनकुमार खल बन पावक ज्ञानघन । जासु हृदय आगार बसहिं राम सर चाप धर ॥१॥ अतुलितबलधामं हेमशैलाभदेहम् । दनुजवनकृशानुं ज्ञानिनामग्रगण्यम् ॥२॥ सकलगुणनिधानं वानराणामधीशम् ।...
श्री गंगा जी की स्तुति गांगं वारि मनोहारि मुरारिचरणच्युतम्। त्रिपुरारिशिरश्चारि पापहारि पुनातु माम्॥ माँ गंगा स्तोत्रम्॥ देवि सुरेश्वरि भगवति गङ्गे त्रिभुवनतारिणि तरलतरङ्गे । शङ्करमौलिविहारिणि विमले मम...
चाम्पेयगौरार्धशरीरकायै कर्पूरगौरार्धशरीरकाय । धम्मिल्लकायै च जटाधराय नम: शिवायै च नम: शिवाय ॥ १ ॥ कस्तूरिकाकुंकुमचर्चितायै चितारजः पुंजविचर्चिताय । कृतस्मरायै विकृतस्मराय नम: शिवायै च नम: शिवाय ॥...
श्री कमल नेत्र कटि पीताम्बर, अधर मुरली गिरधरम । मुकुट कुण्डल कर लकुटिया, सांवरे राधेवरम ॥1॥ कूल यमुना धेनु आगे, सकल गोपयन के मन हरम ।...